##NARAYANEEYAM (डसकस् 1-10)## ##1 *THE GLORY OF THE LORD ## सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वम् तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥##1-1## एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥##1-2## सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद्- भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥##1-3## निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ##1-4## निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले । तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ट रूपम् ॥##1-5## तत्ते प्रत्यग्रधाराधरललितकळायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥##1-6## कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने । नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन् ॥##1-7## नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान- प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥##1-8## कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा\- दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्- त्वं चाऽऽत्माराम् एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥##1-9## ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि ##1-10## ##2 *THE FORM OF THE LORD ## सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥##2-1## केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥##2-2## यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥##2-3## तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक- प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥##2-4## लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥##2-5## एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥##2-6## एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्{}भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥##7## निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥##2-8## अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥##2-9## त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती । सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद\- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥##2-10## ##3 *THE QUALITIES OF THE PERFECT DEVOTEE ## पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः । चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू\- नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥##3-1## गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ\- प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् । भवत्पादाम्भोजस्मरणरसिको नामनिवहा\- नहं गायंगायं कुहचन विवत्स्यामि विजने ॥##3-2## कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥##3-3## मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः । चरन्तीश स्वैरं सततपरिनिर्भातपरचित्\- सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥##3-4## भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये\- दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । न चेद्{}व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥##3-5## भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी । पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिळन् महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥##3-6## विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । भवन्मूर्त्यालोके नयनमथ ते पादतुलसी\- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥##3-7## प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् । उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥##3-8## मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥##3-9## किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया दहं तावद्देव प्रहितविविधार्तप्रलपितः । पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥##3-10## ##4 *YOGA AND ITS ATTAINMENT ## कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया। स्पष्टमष्टविधयोगचर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम्॥4-1॥ ब्रह्मचर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः। कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः॥4-2॥ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः। इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः॥4-3॥ अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः। तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्{}घ्रिचिन्तकाः॥4-4॥ विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुचिरशीलनावशात्। अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः॥4-5॥ ध्यायतां सकळमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम्। सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते॥4-6॥ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक। आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणाधिकम्॥4-7 इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः। मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत्॥4-8॥ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा। योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः॥4-9॥ लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः। ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते॥4-10॥ अग्निवासरवळर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः। प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥4-11॥ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते। ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा॥4-12॥ तत्र वा तव पदेऽथवा वसन् प्राकृतप्रळय एति मुक्ततां । स्वेच्छया खलु पुराऽपि मुच्यते संविभिद्य जगदण्डमोजसा ॥4-13॥ तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो॥4-14॥ अर्चिरादिगतिमीद्रुशीं व्रजन् विच्युतिं न भजते जगत्पते । सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम्॥4-15॥ ##5 *COSMIC EVOLUION ## व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये मायायाम् guNasAmyaruddhavikR^iutau त्वय्यागतायां लयम्। नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति- स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना॥5-1॥ कालः कर्मगुणाश्च जीवनिवहा विश्वं च कार्यं विभोः चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः। तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां नो चेत् किं gaganaprasUnasadR^iushAM भूयो भवेत्संभवः॥5-2॥ एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम्। मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम्॥5-3॥ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः। कालादिप्रतिबोधिताऽथ भवता संचोदिता च स्वयं माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुच्यते॥5-4॥ तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः। चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात्॥5-5॥ सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना। देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान्॥5-6॥ भूमन्मानसभुद्ध्यहंकृतिमिळच्चित्ताख्यवृत्यन्वितं तच्चान्तःकरणं विभो तव बलात् सत्वांश एवासृजत्। जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन- स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात्॥5-7॥ शब्दाद्{}व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम्। एवम् माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात्॥5-8॥ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता पृथङ्- नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा। त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं- श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः॥5-9॥ अण्डं तत्खलु pUrvasR^iSTasalile.atiShThat सहस्रं समाः निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम्। साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात्॥5-10॥ ##6 *THE COSMOS AS THE FORM OF THE LORD ## एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति। पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन्॥6-1॥ जङ्घे तलातलमथो सुतलं च जानू किञ्चोरुभागयुगळं वितलातले द्वे। क्षोणीतलं जघनमम्बरमङ्ग नाभि- र्वक्षश्च शक्रनिलयस्तव चक्रपाणे॥6-2॥ ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम्। एवं जगन्मयतनो जगदाश्चितैर- प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते॥6-3॥ त्वद्{}ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द छन्दांसि केशव घनास्तव केशपाशाः। उल्लासिचिल्लियुगळं दृहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे॥6-4॥ निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगळं तव नासिके द्वे। लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणश्च दशनाः शमनश्च दंष्ट्रा॥6-5॥ माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश शकुन्तपङ्क्तिः। सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि- र्देवा भुजाः स्तनयुगं तव धर्मदेवः॥6-6॥ पृष्ठं त्वधर्म इह देव मनस्सुधांशु- रयक्तमेव हृदयांबुजमम्बुजाक्ष। कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः॥6-7॥ श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः। विप्रादिवर्णभवनं वदनाब्{}जबाहु- चारूरुयुग्मचरणं करुणांबुधे ते॥6-8॥ संसारचक्रमयि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः। नाड्यस्सरित्समुदयस्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश॥6-9॥ ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः। तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान्॥6-10॥ ##7 *BRAHMA'S ORIGIN AND PENANCE ## एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन- स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम्। यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः॥7-1॥ सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं बोधं खल्वनवाष्य विश्वविषयं चिन्ताकुलस्तस्थिवान्। तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम्॥7-2॥ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता। दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित- स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम्॥7-3॥ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि- श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः। सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो॥7-4॥ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः। भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना- स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत्॥7-5॥ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा। त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे॥7-6॥ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति। श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे॥7-7॥ काळांभोदकळायकोमळरुचीचक्रेण चक्रं दिशा- मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम्। राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत्॥7-8॥ दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन्। जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे॥7-9॥ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते। इत्याभाष्य गिरं प्रतोष्यनितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम्॥7-10॥ ##8 *DESCRIPTION OF PRALAYA ## एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥##8-1## सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रळयमाहुरतोऽस्य रात्रिम् ॥##8-2## अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्रह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥##8-3## पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥##8-4## दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जठरं समीयु- स्तदेदमेकार्णवमास विश्वम् ॥##8-5## तवैव वेषे फणिराज शेषे जलैकशेषे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥##8-6## कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति- व्रजेन तत्राखिलजीवधाम्ना ॥##8-7## चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥##8-8## विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥##8-9## ततस्त्वदीयादयि नाभिरन्ध्रा- दुदञ्चितं किञ्चन दिव्यपद्मम्। निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् ॥##8-10## तदेतदंभोरुहकुड्मळं ते कळेबरात्तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥##8-11## संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥##8-12## अस्मिन्परात्मन् ननु पद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो ॥##8-13## ##9 *DESCRIPTION OF CREATION ## स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् । तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥##9-1## महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥##9-2## अमुष्य हि सरोरुहः किमपि कारणं सम्भवे- दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना । स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् ॥##9-3## ततस्सकलनाळिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥##9-4## शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्- प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः । अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥##9-5## किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ् मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥##9-6## श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥##9-7## लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे\- त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥##9-8## शतं कृततपास्ततः स खलु दिव्यसंवत्सरा\- नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥##9-9## तवैव कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥##9-10## ##10 *THE VARIETY OF CREATION ## वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा\- दम्भोजयोनिरसृजत्किल जीवदेहान् । स्थास्{}नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् ॥##10-1## मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥##10-2## तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥##10-3## तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥##10-4## एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥##10-5## रुद्राभिसृष्टभयदाकृतिरुद्रसंघ\- संपूर्यमाणाभुवनत्रयभीतचेताः । मा मा प्रजाः सृज तपश्चर मङ्गलाये त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥##10-6## तस्याथ सर्गरसिकस्य मरीचिरत्रि स्तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥##10-7## धर्मादिकानभ्सृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । त्वद्बोधितैः सनकदक्षमुखैस्तनूजै रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥##10-8## वेदान्पुराणनिवहानपि सर्वविद्याः कुर्वन्निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥##10-9## जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥##10-10##