##NARAYANEEYAM (डसकस् 11-20)## ##11 *ENTRY OF SANAKA AND OTHERS INTO VAIKUNTHA ## क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥ ##11-1## मनोज्ञनौश्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥##11-2## भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्थान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥##11-3## वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ##11-4## तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥ ##11-5## प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥##11-6## त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ ##1-7## हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ ##11-8## तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥ ##11-9## ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान् मरुदालयेश ॥ ##11-10## ##12 *THE BOAR INCARNATION ## स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदङ्घ्रिसेवा\- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ ##12-1## कष्टं प्रजाः सृजति मय्यवन्र्निमग्ना स्थानं सरोजभव कल्पय तत्प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भू\- रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ ##12-2## हा हा विभो जलमहं न्यपिबं पुरस्ताद् अद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदङ्घ्रियुगळं शरणं यतोऽस्य नासापुटात्समभवः शिशुकोलरूपी ॥ ##12-3## अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात् भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ ##12-4## कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे नासापुटात्किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरिशैलमात्रः सद्यो भवन्किल जगर्ज्जिथ घोरघोरम् ॥ ##12-5## तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ##12-6## ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥##12-7## अन्तर्जलं तदनु सङ्कुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्था\- नाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ ##12-8## दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ ##12-9## अभ्युद्धरन्नथ धरां दशनाग्रलग्न\- मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धातघोरसलिलाज्जलधेरुदञ्चन् क्तीडावराहवपुरीश्वर पाहि रोगात् ॥ ##12-10## ##13 *THE SLAYING OF HIRANYAKSHA ## हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ ##13-1## स मायावी विष्णुर्हरति भवदीयं वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः । नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ ##13-2## अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ ##13-3## गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन्घटघटरवोद्{}घुष्टवियता । रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ ##13-4## गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह ##!## भोः ##!## | मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ ##13-5## ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गळन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ##13-6## भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ ##13-7## महाकायःस्सोऽयं तव करसरोजप्रमथितो गळद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ ##13-8## त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गळदेशेऽप्युपसदः ॥ ##13-9## मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ ##13-10## ##14 *THE KAPILA INCARNATION ## समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ ##14-1## समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ ##14-2## गरुडोपरि काळमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ ##14-3## स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ##14-4## स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ ##14-5## मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ##14-6## सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ ##14-7## शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ ##14-8## निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ ##14-9## वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ ##14-10## ##15 *THE TEACHINGS OF KAPILA ## मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-1## प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-2## प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-3## विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-4## मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैः मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-5## अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥##15-6## युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-7## पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थे कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ##15-8## इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ ##15-9## परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ ##15-10## ##16 *NARA NARAYANA AND DAKSHAYAGA ## दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ ##16-1## मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥ ##16-2## दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनीर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ ##16-3## अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ ##16-4## कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीतस्त्वायाथ जगदे मृदुहासभाजा ॥ ##16-5## भीत्यालमङ्गजवसन्तसुराङ्गना वो मन्मानसन्त्विह जुषुध्वमिति ब्रुवाणः । त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः ॥ ##16-6## सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमळैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्व\- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ ##16-7## दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः पर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशान्तरमणीयतरोऽवतारस् त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥ ##16-8## दक्षस्तु धातुरतिलाळनया रजोन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ ##16-9## कृद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥ ##16-10## ##17 *THE STORY OF DHRUVA ## उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ ##17-1## अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ ##17-2## त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥ ##17-3## आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा मानी निरेत्य नगरात्किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्गस् त्वामारराध तपसा मधुकाननान्ते ॥ ##17-4## ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् ॥ ##17-5## तावत्तपोबलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता\- दाविर्बभूविथ विभो गरुडाधिरूढः ॥ ##17-6## त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ ##17-7## तावद्विबोधविमलं प्रणुवन्तमेन\- माभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ ##17-8## इत्यूचिषि त्वयि गते नृपनन्दनोऽसौ\- आनन्दिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकामस् ताते गते च वनमादृतराज्यभारः ॥ ##17-9## यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ ##17-10## अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् ॥ ##17-11## ##18 *THE STORY OF PRITHU ## जातस्य ध्रुवकुल एव तुङ्गकीर्ते\- रङ्गस्य व्यजनि सुतः स वेननामा । तद्दोषव्यथितमतिः स राजवर्य\- स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ ##18-1## पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ ##18-2## सम्प्राप्ते हितकथनाय तापसौधे मत्तोऽन्यो भवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥ ##18-3## तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै\- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डात् दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ##18-4## विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसम्पदं धरित्रीं\- आक्रान्तां निजधनुषा समामकार्षीः ॥ ##18-5## भूयस्तां निजकुलमुख्यवत्सयुक्तैर् देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ##18-6## आत्मानं यहति मखैस्त्वयि त्रिधाम\- न्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥##18-7## देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ##18-8## तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंस\- न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ##18-9## विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥ ##18-10## ##19 *THE STORY OF PRACETAS ## पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ । प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ ##19-1## पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते । पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ ##19-2## तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् ॥ ##19-3## स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥ ##19-4## तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ ##19-5## कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ ##19-6## प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः । भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ ##19-7## अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ ##19-8## ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ##19-9## अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया । अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् ॥ ##19-10## ##20 *THE STORY OF RISHABHAYOGISVARA ## प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ ##20-1## अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते ॥ ##20-2## नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ ##20-3## त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ ##20-4## इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्{}व्यदधाः सुवर्षम् ॥ ##20-5## जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । अजीजनत्तत्र शतं तनूजान्येषां क्षितीशो भरतोऽग्रजन्मा ॥ ##20-6## नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥ ##20-7## उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ ##20-8## परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ ##20-9## शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ ॥ ##20-10##